Caturdaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्दशमः

14



119. yasyāmi śraddha sugate dṛḍha bodhisattvo

varaprajñapāramitaāśayasaṃprayogo|

atikramya bhūmidvaya śrāvakapratyayānāṃ

laghu prāpsyate anabhibhū(tu) jināna bodhim||1||



120. sāmudriyāya yatha nāvi praluptikāye

bhṛtakaṃ manuṣya tṛṇakāṣṭhamagṛhṇamāno|

vilayaṃ prayāti jalamadhya aprāptatīro

yo gṛhṇate vrajati pārasthalaṃ prayāti||2||



121. emeva śraddhasaṃgato ya prasādaprāpto

prajñāya pāramita mātra vivarjayanti|

saṃsārasāgara tadā sada saṃsaranti

jātījarāmaraṇaśokataraṃgabhaṅge||3||



122. ye te bhavanti varaprajñaparigṛhītā

bhāvasvabhāvakuśalā paramārthadarśī|

te puṇyajñānadhanasaṃbhṛtayānapātrāḥ

paramādbhutāṃ sugatabodhi spṛśanti śīghram||4||



123. ghaṭake apakvi yatha vāri vaheya kācit

jñātavyu kṣipra ayu bhetsyati durbalatvāt|

paripakvi vāri ghaṭake vahamānu mārge

na ca bhedanādbhayamupaiti ca svasti geham||5||



124. kiṃcāpi śraddhabahulo siya bodhisattvo

prajñāvihīna vilayaṃ laghu prāpuṇāti|

taṃ caiva śraddha parigṛhṇayamāna prajñā

atikramya bodhidvaya prāpsyati agrabodhim||6||



125. nāvā yathā aparikarmakṛtā samudre

vilayamupaiti sadhanā saha vāṇijebhiḥ|

sā caiva nāva parikarmakṛtā suyuktā

na ca bhidyate dhanasamagramupaiti tīram||7||



126. emeva śraddhaparibhāvitu bodhisattvo

prajñāvihīnu laghu bodhimupaiti hānim|

so caiva prajñavarapāramitāsuyukto-

'kṣato'nupāhatu spṛśāti jināna bodhim||8||



127. puruṣo hi jīrṇa dukhito śataviṃśavarṣo

kiṃcāpi utthitu svayaṃ na prabhoti gantum|

so vāmadakṣiṇadvaye puruṣe gṛhīte

patanādbhayaṃ na bhavate vrajate sukhena||9||



128. emeva prajña iha durbalu bodhisattvo

kiṃcāpi prasthihati bhajyati antareṇa|

so vā upāyabalaprajñaparigṛhīto

na ca bhajyate spṛśati bodhi nararṣabhāṇām||10||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ||